Dictionaries | References

प्रवालः

   
Script: Devanagari

प्रवालः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः   Ex. गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत्
HOLO MEMBER COLLECTION:
नवरत्नम्
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
प्रबालः विद्रुमः प्रवालम् रत्नवृक्षः मन्दटः मन्दारः रक्तकन्दः रक्तकन्दलः हेमकन्दलः रत्नकन्दलः लतामणिः अङ्गारकमणिः माहेयः पारिजातः पारिभद्रः क्रिमिशत्रुः भौमरत्नम् भोमीराः सुपुष्पः रक्तपुष्पकः
Wordnet:
benপ্রবাল
gujપરવાળું
hinमूँगा
kanಹವಳ
kasموٗنٛگ
kokपोवळी
malപ്രവാളം
marविद्रुम
oriପ୍ରବାଳ
panਮੂੰਗਾ
tamபவழம்
telపగడం
urdمونگا , مرجان , حجرالبحر
 noun  कर्करेण युक्तः एकः सागरीयः जीवः ।   Ex. प्रवालैः निर्मिताः भित्तयः सुन्दर्यः दृश्यन्ते ।
ONTOLOGY:
जलीय-जन्तु (Aquatic Animal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
प्रवालकम्
Wordnet:
hinप्रवाल
   See : छात्रः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP