Dictionaries | References

बहुलः

   
Script: Devanagari

बहुलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गन्धपुष्पिका वनस्पतेः एकं नाम ।   Ex. कोशे बहुलः निर्दिष्टः
 noun  चन्द्रस्य द्वादशी कला ।   Ex. कोशेषु बहुलः उल्लिखितः
 noun  एकम् अग्नेः नाम ।   Ex. कोशेषु बहुलः निर्देशः कृतः विद्यते
 noun  एका नदी ।   Ex. महाभारते बहुल इति नदी उल्लिखिता
 noun  उत्तान पाद पुत्रस्य उत्तमस्य पत्नी ।   Ex. मार्कण्डेय पुराणे बहुलस्य उल्लेखः प्राप्यते
 noun  एका पौराणिका धेनुः ।   Ex. अभिजात संस्कृत साहित्ये बहुल इति धेनुः सुविख्याता आसीत्
 noun  ताल जङ्घ प्रान्तस्य एकः राजा ।   Ex. महाभारते राजा बहुलः वर्णितः प्राप्यते
 noun  एकः जातिविशेषः ।   Ex. मार्कण्डेय पुराणे बहुलाः वर्णिताः दृश्यन्ते
 noun  समुद्रस्य मातुः एकं नाम ।   Ex. हेमचन्द्रस्य परिशिष्टपर्वणि बहुलः समुल्लिखितः आसीत्
 noun  स्कन्दस्य पार्श्वदा मातृषु एका ।   Ex. महाभारते बहुल इति स्कन्दमाता निर्दिष्टा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP