Dictionaries | References

भैरवः

   
Script: Devanagari

भैरवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शिवस्य गणानां प्रकारः।   Ex. मन्त्रस्य सिद्ध्यर्थे जनाः भैरवस्य उपासनां कुर्वन्ति।
ONTOLOGY:
संकल्पना (concept)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
चित्रभानुः
Wordnet:
hinभैरव
kanಶಿವ
kasبیرَو
kokभैरव
malഭൈരവന്‍
marभैरव
panਭੈਰਉ
tamபைரவர்
telభైరవ
urdبھیرو , بھیروجی
 noun  सङ्गीते षट्सु रागेषु एकः रागः।   Ex. सः भैरवं गायति।
HYPONYMY:
मन्थानः रुरुरागः
ONTOLOGY:
कला (Art)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benরাগ ভৈরব
gujભૈરવ
hinभैरव
kanಭೈರವ
kasبیرو
kokभैरव
malഭൈരവരാഗം
oriଭୈରବ ରାଗ
panਭੈਰਵ
tamபைரவ ராகம்
telభైరవ
urdبھیرو , بھیروراگ
   See : शिवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP