Dictionaries | References

मल्लः

   
Script: Devanagari

मल्लः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मल्लते धरति वा।   Ex. अथ सूदेन तं मल्लं योधयामास मत्स्यराट् चोद्यमानस्ततो भीमो दुःखेनैवाकरोमतिम्।
HYPONYMY:
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः अर्हत् ।   Ex. मल्लः इति एकः भविष्यत् उपसर्पिण्याः 21तमः अर्हत् अस्ति
 noun  एकः जनसमुहः ।   Ex. मल्लस्य उल्लेखः महाभारते वर्तते
 noun  एकः राजा ।   Ex. मल्लस्य उल्लेखः कोशे वर्तते
   see : मल्लजातिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP