Dictionaries | References

महापद्मः

   
Script: Devanagari

महापद्मः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः किन्नरः।   Ex. महापद्मः कुबेरस्य सेवकः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benমহাপদ্ম
gujમહાપદ્મ
kokमहापद्म
urdمہاپدَم
 noun  एकः अनुचरः ।   Ex. महापद्मः कुबेरस्य अनुचरः अस्ति
 noun  एकं काव्यम् ।   Ex. महापद्मस्य उल्लेखः कोशे वर्तते
 noun  एकः दानवः ।   Ex. महापद्मस्य उल्लेखः हरिवंशे वर्तते
 noun  नन्दस्य पुत्रः ।   Ex. महापद्मस्य उल्लेखः बौद्धसाहित्ये वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP