Dictionaries | References

मात्राछन्दः

   
Script: Devanagari

मात्राछन्दः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यस्मिन् छन्दसि मात्राणां सङ्ख्या निश्चिता भवति।   Ex. दोहाः च सोरठाः च मात्राछन्दसी स्तः।
HYPONYMY:
दृढपदम् पज्झटिका तोमरः अश्वावतारी प्रज्वलिया प्रज्भटिका शक्ती रासः ललितपदः कामरूपः कान्तः गीता कुण्डलः करखा सन्तः शङ्करः सखी चन्द्रमाला विजया नाराचम् पङ्क्तिः वरीधरा लीलावती विमलध्वनिः विलम्बितगतिः लीला रुचिरा दण्डकला विद्युन्माला हीरः हाकलः शोभनम् शोकहरम् दुर्मिलम् सिंहनी अमृतध्वनिः हरिगीता चान्द्रायणः पीयूषवर्षः ताटकः राजीवगणः खरारिः धत्तानन्दः धत्ताः हंसगतिः सुमेरुः मनमोहनः चित्रा उद्धतम् हंसालिः मन्थानः गवयः बरवाः चौबोलाः अरिल्लः संस्कारी गगनानङ्गछन्दः उडियानाछन्दः द्रुमिला गङ्गः आल्हाछन्दः रोलाछन्दः उल्लालाछन्दः उल्लालछन्दः छप्पय छन्दः दोहाकाव्यम् सोरठाछन्दः चौपाईछन्दः मालिनी
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP