मृदङ्गादीनाम् चर्मणः मुखावरणम्।
Ex. मुखचर्मणि दत्तेन चिपीटकेन चर्मवाद्यानि मुखरीयन्ति।
HOLO COMPONENT OBJECT:
आनद्धवाद्यम्
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujપૂડી
hinपूरी
kanಪೂರೀ
kasدالہٕ
malതുകല്
marपुडा
oriପୁଡ଼ୀ
tamபூரி
telచర్మం
urdپری , پڑی