Dictionaries | References

मुख्यातिथिः

   
Script: Devanagari

मुख्यातिथिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कार्यक्रमस्य आरम्भं यः करोति ।   Ex. भारतीय प्रौद्यौगिकी संस्थानस्य दीक्षान्ते समारोहे अस्मिन् वर्षे मुख्यातिथिः पूर्वः प्रधानमन्त्री मनमोहनसिंहः आसीत् ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
hinमुख्य अतिथि
kanಮುಖ್ಯ ಅತಿಥಿ
kokमुखेल सोयरो
marप्रमुख पाहुणे

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP