कार्यक्रमस्य आरम्भं यः करोति ।
Ex. भारतीय प्रौद्यौगिकी संस्थानस्य दीक्षान्ते समारोहे अस्मिन् वर्षे मुख्यातिथिः पूर्वः प्रधानमन्त्री मनमोहनसिंहः आसीत् ।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
hinमुख्य अतिथि
kanಮುಖ್ಯ ಅತಿಥಿ
kokमुखेल सोयरो
marप्रमुख पाहुणे