शिशूनां दुग्धपात्रस्य सः भागः यः मुखे गृहीत्वा शिशुः दुग्धं चूषति।
Ex. मेचकं दृष्ट्वा रोदितः बालकः शान्तः जातः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benচুষি
gujચૂસણી
hinचुसनी
kanಹಾಲಿನ ಬಾಟ್ಲಿ
kasٹیوٚنٛڈ
malനിപ്പിള്
marचोखणी
mniꯈꯣꯝꯆꯨꯞ
oriଚୁଚୁମା
panਚੁੰਘਣੀ
tamஉறிஞ்சும் உபகரணம்
telపాలపీక
urdچسنی , چوچک , ڈھینپنی