Dictionaries | References

रमणः

   
Script: Devanagari

रमणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकं नगरम् ।   Ex. रमणस्य उल्लेखः दिव्यावदाने वर्तते
 noun  एकः पुरुषः ।   Ex. रमणस्य उल्लेखः प्रवरग्रन्थेषु वर्तते
 noun  एका जातिः ।   Ex. रमणस्य उल्लेखः महाभारते वर्तते
 noun  मनोहारायाः पुत्रः ।   Ex. रमणस्य उल्लेखः महाभारते वर्तते
 noun  एकं वनम् ।   Ex. रमणस्य उल्लेखः हरिवंशे वर्तते
   See : पतिः, अभिकः, अरुणः, कामदेवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP