Dictionaries | References

राहुलः

   
Script: Devanagari

राहुलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  गौतमबुद्धस्य पुत्रः। ज्ञानार्थे गौतमबुद्धेन पत्नी यशोधरा तथा च पुत्रः राहुलः परित्यक्तौ।   Ex. ज्ञानार्थे गौतमबुद्धेन पत्नी यशोधरा तथा च पुत्रः राहुलः परित्यक्तौ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benরাহুল
gujરાહુલ
hinराहुल
kasراہُل
kokराहूल
malരാഹുൽ
marराहुल
oriରାହୁଳ
panਰਾਹੁਲ
tamராகுல்
urdراہُل
 noun  एकः पुरुषः ।   Ex. राहुलस्य उल्लेखः प्रवरग्रन्थे वर्तते
 noun  एकः मन्त्री ।   Ex. राहुलस्य उल्लेखः बौद्धसाहित्ये वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP