Dictionaries | References

वलयः

   
Script: Devanagari

वलयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  हस्तालङ्कारप्रकारः।   Ex. अस्यां दीपोत्सवे मया सुवर्णस्य वलयः क्रीतः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
वलयम्
Wordnet:
gujકડું
malവള/കങ്കണം
panਕੜਾ
telకడియం
urdکڑا , بالا , چوڑا , کنگن
 noun  अस्थिनामविशेषः ।   Ex. वलयस्य उल्लेखः भावप्रकाशे वर्तते
 noun  जनसमूहविशेषः ।   Ex. वलयस्य उल्लेखःअथर्ववेदे वर्तते
   See : केयूरम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP