Dictionaries | References

वाहकः

   
Script: Devanagari

वाहकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यः लोकयाने चीटिकां दत्त्वा यात्राशुल्कं स्वीकरोति।   Ex. वाहकः लोकयानस्य यात्रिकेभ्यः चीटिकां प्रयच्छति।
HYPONYMY:
तन्त्री
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
निर्वाहकः
Wordnet:
asmকনডাক্টৰ
bdभाराखांग्रा
benপরিচালক
gujકંડક્ટર
hinपरिचालक
kanನಿರ್ವಾಹಕ
kasکَنٛڑَکٹَر
malകണ്ടക്ടര്
marकंडक्टर
mniꯚꯥꯔꯥ꯭ꯈꯣꯝꯕ꯭ꯃꯤ
nepपरिचालक
oriକଣ୍ଡକ୍ଟର
panਕੰਡਕਟਰ
tamநடத்துனர்
telపరిచాలకుడు
urdکنڈکٹر , موصل
 noun  यः यानं चालयति।   Ex. दुर्घटनाग्रस्तस्य यानस्य वाहकः प्रद्रुतः।
HYPONYMY:
वैमानिकः त्रिचक्रिकाचालकः यन्त्रत्रिचक्रिकाचालकः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
यन्ता नियन्ता
Wordnet:
asmচালক
bdसालायग्रा
benচালক
gujચાલક
hinड्राइवर
kanಚಾಲಕ
kasڑرٛایِوَر
kokचालक
malവണ്ടിക്കാരന്‍
marचालक
mniꯒꯥꯔꯤ꯭ꯊꯧꯕ꯭ꯃꯤ
nepचालक
oriଚାଳକ
panਡਰਾਇਵਰ
tamஓட்டுநர்
telడ్రైవరు
urdڈرائیور

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP