यः लोकयाने चीटिकां दत्त्वा यात्राशुल्कं स्वीकरोति।
Ex. वाहकः लोकयानस्य यात्रिकेभ्यः चीटिकां प्रयच्छति।
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmকনডাক্টৰ
bdभाराखांग्रा
benপরিচালক
gujકંડક્ટર
hinपरिचालक
kanನಿರ್ವಾಹಕ
kasکَنٛڑَکٹَر
malകണ്ടക്ടര്
marकंडक्टर
mniꯚꯥꯔꯥ꯭ꯈꯣꯝꯕ꯭ꯃꯤ
nepपरिचालक
oriକଣ୍ଡକ୍ଟର
panਕੰਡਕਟਰ
tamநடத்துனர்
telపరిచాలకుడు
urdکنڈکٹر , موصل
यः यानं चालयति।
Ex. दुर्घटनाग्रस्तस्य यानस्य वाहकः प्रद्रुतः।
HYPONYMY:
वैमानिकः त्रिचक्रिकाचालकः यन्त्रत्रिचक्रिकाचालकः
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmচালক
bdसालायग्रा
benচালক
gujચાલક
hinड्राइवर
kanಚಾಲಕ
kasڑرٛایِوَر
kokचालक
malവണ്ടിക്കാരന്
marचालक
mniꯒꯥꯔꯤ꯭ꯊꯧꯕ꯭ꯃꯤ
nepचालक
oriଚାଳକ
panਡਰਾਇਵਰ
tamஓட்டுநர்
telడ్రైవరు
urdڈرائیور