Dictionaries | References

वाहेगुरुः

   
Script: Devanagari

वाहेगुरुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शीखधर्मीयैः प्रयुक्तः लोकप्रियः मन्त्रः यस्य अर्थः अस्ति अद्भुतः प्रभुः इति ।   Ex. गुरुद्वारे वाहेगुरुः इत्यस्य जपं प्रचलति ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinवाहेगुरु
kanವಾಹೆಗುರು
kokवाहेगुरु
marवाहेगुरु

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP