Dictionaries | References

विशेषाधिकारपत्रम्

   
Script: Devanagari

विशेषाधिकारपत्रम्

संस्कृतम् (Sanskrit) WordNet | Sanskrit  Sanskrit |   | 
 noun  तत् पत्रं येन कस्मिञ्चित् वस्तुनि तस्य आविष्कर्ता सम्पूर्णम् अधिकारं प्राप्नोति।   Ex. हरिद्रा, बासमती इति प्रकारस्य तण्डुलाः तथा च निम्बः इत्यादीनां भारतीयानां वस्तूनां विशेषाधिकारपत्रं प्राप्तुम् अमेरिकादेशः अयतत।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
स्वाम्यम्
Wordnet:
asmপেটেণ্ট
bdमावमोनथाइ
benপেটেন্ট
gujપેટંટ
hinपेटंट
kanಸ್ವಾಮ್ಯ ಹಕ್ಕು
kasپیٛٹَنٹ
kokपेटण्ट
malപേറ്റന്റ്
marएकस्व
mniꯄꯦꯇꯦꯅꯇ꯭
nepपेटेन्ट
oriପେଟେଣ୍ଟ
panਰਾਖਵਾ ਹੱਕ
tamதனிக்காப்புரிமை
telహక్కుపొందు
urdپیٹنٹ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP