Dictionaries | References

स्वाम्यम्

   { svāmyam }
Script: Devanagari

स्वाम्यम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
स्वाम्यम् [svāmyam]   1 Mastership, lordship, ownership; स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्तेताधरोत्तरम् [Ms.7.21.]
   Right or title to property.
   Rule, supremacy, dominion.
   Sound state (of body and soul); स्वाम्ये प्रयत्नं कुर्वन्ति त्रयो वर्गा यथाविधि [Mb.12.69.78] (com. स्वाम्ये स्वास्थ्ये).

स्वाम्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वस्तुनः निर्माणादिषु पूर्णस्य अधिकारस्य प्राप्तिः येन तस्य वस्तुनः आविष्कर्ता तानि वस्तूनि विक्रेतुं शक्नोति।   Ex. सः आयुर्वेदिकस्य औषधस्य स्वाम्यं प्राप्तुम् इच्छति।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
Wordnet:
benপেটেন্ট
gujપેટંટ
hinपेटेंट
kasپیٹیٚٹ
oriପେଟେଣ୍ଟ
   See : विशेषाधिकारपत्रम्, अधिकारः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP