Dictionaries | References

वीतरागः

   
Script: Devanagari

वीतरागः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जैनधर्मीयाणां मुख्या देवता।   Ex. वीतरागः विवाहितः सन् अपि विरक्तः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benবীতরাগ
gujવીતરાગ
kasویٖتراگ
kokवितराग
marवीतराग
oriବୀତରାଗ
urdوِیت راگ , اَرِیہن
 noun  यः सांसारिकं सुखं प्रति अनासक्तिं दर्शयति सः ।   Ex. वीतरागस्य दर्शनार्थं महान् सम्मर्दः अस्ति ।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
gujવૈરાગી
kokसंन्यासी
marवैरागी
panਵੈਰਾਗੀ
urdبیراگی , ویراگی , سنیاسی , وِراگی , اَرِیہن

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP