मद्यपानगृहम्
Ex. सः प्रतिदिनम् शुण्डायाम् गच्छति
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
सन्धानी मण्डनिर्हारस्थानम्
Wordnet:
hinभट्ठी
kanಬಟ್ಟಿ
kasبٔٹھۍ
telసారాయికొట్టు
urdبھٹی
गजस्य मुखे वर्तमानः लम्बमानः अवयवः यः नासिकायाः कार्यम् करोति।
Ex. गजः शुण्डया बृहत्काष्ठानि उपानयति।
HOLO COMPONENT OBJECT:
गजः
MERO COMPONENT OBJECT:
गण्डूषः
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmশুঁড়
bdसुन्दाय
benশুঁড়
gujસૂંઢ
hinसूँड़
kanಸೊಂಡಿಲು
kasکَر
kokसोंड
malതുമ്പികൈ
marसोंड
mniꯁꯥꯃꯨꯒꯤ꯭ꯅꯥꯇꯣꯟ
nepसुँड
oriଶୁଣ୍ଢ
panਸੁੰਡ
tamதுதிக்கை
telతొండం
urdسونڈ