Dictionaries | References

शून्यम्

   
Script: Devanagari

शून्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वल्लकन्दुकक्रीडायां यदा वल्लधारी एकाम् अपि धावां कर्तुम् न शक्नोति तदा तस्य प्राप्ताङ्कः।   Ex. अद्य तेन शून्यं प्राप्तम्। / अद्य सः शून्ये एव गतः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
बिन्दुः
Wordnet:
asmশূণ্য
bdलाथिख
gujશૂન્ય
hinशून्य
kanಶೂನ್ಯ
kasسٕفَر , ڈَک
kokभोपळो
mniꯔꯟ꯭ꯂꯧꯕ꯭ꯉꯝꯗꯕ
oriଶୂନ୍ୟ
panਜੀਰੋ
tamபூஜியம்
urdصفر , ڈک , انڈا
 noun  गणिते वर्तमाना सा सङ्खाया न्यूनीकृत्वा मिलित्वा वा सङ्ख्यायां परिवर्तनं न भवति।   Ex. एकस्य अग्रे शून्यम् लिखित्वा दशं सङ्ख्या प्राप्यते।
ONTOLOGY:
गणित (Mathematics)विषय ज्ञान (Logos)संज्ञा (Noun)
Wordnet:
gujશૂન્ય
kanಶೂನ್ಯ
kasسِفَر
kokशुन्य
marशून्य
mniꯁꯨꯅꯌ꯭
oriଶୂନ
panਸਿਫਰ
tamபூச்சியம்
telసున్న
urdصفر
   See : शून्यः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP