क्रियाव्यापारे स्थित्यनुसारेण समरेखम्।
Ex. मार्गे चलन् अग्रे द्रष्टव्यम्।
ONTOLOGY:
दिशासूचक (Direction) ➜ क्रिया विशेषण (Adverb)
अग्रे गच्छति।
Ex. सः सावकाशम् अग्रे गच्छति।
ONTOLOGY:
man)">रीतिसूचक (Manner) ➜ क्रिया विशेषण (Adverb)
अत्यन्तं प्रगतिशीलायां लाभकारिण्यां वा स्थित्याम् ।
Ex. शिक्षिका प्रतिभान्वितान् छात्रान् अग्रे नेतुम् इच्छति ।
ONTOLOGY:
स्थानसूचक (Place) ➜ क्रिया विशेषण (Adverb)