पौराणिकः ऋषिविशेषः यः दशरथस्य जामाता आसीत् इति मन्यते।
Ex. कदाचित् राजा परीक्षितः शृङ्गिणः कण्ठे मृतसर्पं विवेष्टे तदा क्रुद्धः शृङ्गः राज्ञे शापं ददौ।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benশৃঙ্গী
gujશૃંગી
hinशृंगी
kasشرنٛگی ریش , شرنٛگی
kokशृंगी
marशृंगी
oriଶୃଙ୍ଗୀ ଋଷି
panਸ਼੍ਰਿੰਗੀ
urdشرنگی , شرنگی رشی