यत् कथनं सङ्केतरूपेण स्यात् तत् ।
Ex. कवेः साङ्केतिककथनस्य आशयः अवगन्तुं दुष्करः अस्ति ।
ONTOLOGY:
अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benসাংকেতিক কথন
gujસાંકેતિક કથન
hinसांकेतिक कथन
kokहावभाव कथन
marसांकेतिक कथन
oriସାଙ୍କେତିକ କଥନ
urdعلامتی بیان , اشارہ