कस्यापि विषयेण कविना लेखकेन सम्बन्धितानां ग्रन्थानां लेखानां वा समूहः।
Ex. हिन्दीभाषायां तुलसीमहोदयस्य साहित्यस्य विशेषं स्थानम् अस्ति।
MERO MEMBER COLLECTION:
साहित्य कृतिः
ONTOLOGY:
समूह (Group) ➜ संज्ञा (Noun)
विद्याशाखाविशेषः. यस्मिन् मनुष्यकृतानां श्लोकामयानां गद्यानां वा काव्यानां तथा अलङ्कारादीनां तेषां वृत्तीनां च अध्ययनं क्रियते
Ex. तेन साहित्ये कोविदपदवी सम्प्राप्ता।
ONTOLOGY:
भाषा (Language) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)
Wordnet:
bdथुनलाइ
kasادب
telసాహిత్యం
कस्यापि भाषायाः देशस्य वा ग्रन्थकाव्यादीनां समूहः।
Ex. साहित्यं समाजस्य दर्पणं अस्ति।
MERO MEMBER COLLECTION:
साहित्य कृतिः
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmসাহিত্য
bdथुनलाइ
benসাহিত্য
gujસાહિત્ય
hinसाहित्य
kanಸಾಹಿತ್ಯ
kasاَدَب
kokसाहित्य
malസാഹിത്യം
marसाहित्य
mniꯁꯥꯍꯤꯇꯌ꯭ꯥ
nepसाहित्य
oriସାହିତ୍ୟ
panਸਾਹਿਤ
tamஇலக்கியம்
telసాహిత్యం
urdادب