मार्कण्डेयस्य माता।
Ex. सुमित्रायाः वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
राज्ञः दशरथस्य तिसृषु राज्ञीषु एका राज्ञी।
Ex. लक्ष्मणशत्रुघ्नयोः मातुः नाम सुमित्रा अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
hinसुमित्रा
kokसुमित्रा
marसुमित्रा
mniꯁꯨꯃꯤꯇꯔ꯭ꯥ
urdمترا , سمترا