Dictionaries | References स स्थाने { sthānē } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 स्थाने A Sanskrit English Dictionary | Sanskrit English | | स्थाने n. aind., ‘occasionally’स्थाने n. ind., ‘because of’, ‘on account of’स्थाने b (loc. of स्थान), in comp. Rate this meaning Thank you! 👍 स्थाने The Practical Sanskrit-English Dictionary | Sanskrit English | | स्थाने [sthānē] ind. (loc. of स्थान) In the right or proper place, rightly, properly, justly, truly, appropriately; स्थाने हषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च [Bg.11.36;] स्थाने वृता भूपतिभिः परोक्षैः [R.7.13;] स्थाने प्राणाः कामिनां दूत्यधीनाः [M.3.14;] [Ku.6.67;7.65.] In place of, instead of, in lieu of, as a substitute for; धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् [R.12.58.] On account of, because of. Similarly, like, as. -Comp.-पतित a. a. occupying the place of another. Rate this meaning Thank you! 👍 स्थाने Shabda-Sagara | Sanskrit English | | स्थाने Ind. 1. Properly, suitably, fitly. 2. Because, on account of. 3. Like, resembling, similarly. 4. Truly. 5. In lieu of, instead of. E. स्थान place, in the seventh case; or स्था-ने . ROOTS:स्थान स्था-ने . Rate this meaning Thank you! 👍 स्थाने संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun तस्य स्थाने । Ex. सः रामस्य स्थाने कार्यं करोति । MODIFIES VERB:अस् कृ ONTOLOGY:कारणसूचक (Reason) ➜ क्रिया विशेषण (Adverb) Related Words स्थाने स्थाने स्थाने तस्मिन् स्थाने there at that place in that location private as well as public places गतिरोधकः केशसमूहः केसरवर्ण लताः प्रसवकः एककः appositely appropriately apropros स्थानयोगिन् खुरः ष्ठ्यूतः झाङ्कृतम् तोयशाला दंशम् बाणचिह्नम् राष्ट्रीय जनता दलः रोगजन्तुनाशक मूत्रालयः मृतकः पीतचन्दनम् पत्रपेटिका expediently aptly नवमः स्थानान्तरे गरबानृत्यम् दूरभाषणयन्त्रम् नालकूपः कार्यालयः कर्करापाकः कलादीर्घः एकनवतितम एकपञ्चाशत्तम एकषष्टितम एकसप्ततितम एकाशीतितम कुत्र कुत्र शीतलपेयम् सङ्केन्द्रणम् सप्तनवतितम सप्तपञ्चाशत्तम सप्तषष्टितम सप्तसप्ततितम सप्ताशीतितम शोभाहीन श्वेतवर्णः षट्पञ्चाशत्तम षट्सप्ततितम षडशीतितम षण्णवतितम वन्यतापूर्ण वरण्डः वस्तुविनिमयः अधिवासः अध्यारोपः अष्टनवतितम अष्टपञ्चाश अष्टसप्ततितम अष्टाशीतितम आकाशदीपः अर्धविरामः अल्पविरामः अवस्थापय opportunely गुच्छः गुम्पानृत्यम् जन्मस्थानम् त्रिनवतितम त्र्यशीतितम चतुर्णवतितम चतुर्थः तार्क्ष्यप्रसवः राहुः रियालम् नवपञ्चाशत्तम नवषष्टितम नवाशीतितम द्वाषष्टितम द्विनवतितम निभृते स्थानम् निर्वासितः पञ्चचत्वारिंशत्तम पुनर्नियुक्तिः प्रतिस्थानम् प्रश्नचिह्नम् प्राकृतभाषा in situ misappropriate conveniently सूचकाङ्कः स्थाण्वीश्वर हस्तशकटः Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP