Dictionaries | References

स्वजनः

   
Script: Devanagari

स्वजनः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  येन सह आप्तसम्बन्धः अस्ति।   Ex. मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
HYPONYMY:
बन्धुः प्रपौत्री जामातृपिता मातुलः मातुलानी पैतृश्वसेय नप्त्री प्रमातामहः प्रपितामहः दौहित्री जामातृमाता देवृपत्नी सपत्नी प्रमातामही श्यालीपति मातृष्वसृपतिः देवृजाया भ्रातृजाया भ्रातृजः श्याली पितृष्वसा प्रपौत्रः भागिनेयी भागिनेयः आवुत्तः स्नुषा नप्ता मातामह दौहित्रः ननान्दृपतिः ननान्दा देवा पितामहः जामाता ज्येष्ठतातः पितृव्यपत्नी मातृष्वसा श्यालः पितृव्यः श्वश्रूः देवृ श्वशुरः पत्नी मातामही पिता पूर्वजः माता भ्रातृजा वंशजः भगिनी पितरौ भ्राता
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
बन्धुः बान्धवः सम्बन्धी ज्ञातिः स्वज्ञातिः स्वबन्धुः स्वकीयः
Wordnet:
asmসম্পর্কীয়
bdखुरमा
benআত্মীয়
gujસંબંધી
hinरिश्तेदार
kanಬಂಧು
kasرِشتہٕ دار
kokसोयरें
malബന്ധു
marनातेवाईक
mniꯃꯔꯤ ꯃꯇꯥ
nepनातेदार
oriସଂପର୍କୀୟ
panਰਿਸ਼ਤੇਦਾਰ
tamஉறவினர்
telబంధువు
urdرشتہ دار , عزیز , اقارب , خویش , قرابت دار , متعلقین
 noun  आत्मीयः जनः।   Ex. स्वजनस्य कल्याणस्य इच्छया कृतं कर्म समाजहिताय न भवति। / स्वजनं हि कथं हत्वा सुखिनः स्याम माधव।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
ज्ञातिः स्व कुटुम्बियः
Wordnet:
asmআত্মীয়
bdबाहागि
benস্বজন
gujસ્વજન
hinस्वजन
kanಸಂಬಂಧಿಕರು
kasقوم
kokस्वजन
malസ്വജ്ജനം
marस्वजन
mniꯏꯃꯨꯡ꯭ꯃꯅꯨꯡ
nepस्वजन
oriସ୍ୱଜନ
panਖਾਨਦਾਨ
tamஉறவினர்
telస్వజనులు
urdکنبہ جاتی , خاندانی

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP