Dictionaries | References

हर्म्यम्

   { harmyam }
Script: Devanagari

हर्म्यम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
हर्म्यम् [harmyam]   [हृ-यत् मुट् च]
   A palace, mansion, any large or palatial building; हर्म्यपृष्ठं समारूढः काकोऽपि गरु- डायते Subhāṣ.; बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या [Me.7;] [Ṛs.1.28;] [Bk.8.36;] [R.6.47;] [Ku.6.42.]
   An oven, a fire-place, hearth.
   A fiery pit, abode of evil spirits, the infernal regions. -Comp.
-अङ्गनम्, -णम्   the court-yard of a palace.
-तलम्, -पृष्ठम्, -वलभी  f. f. the upper room of a palace.
-स्थलम्   the room of a palace.

हर्म्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  यत्र ऋणप्रदातुः धनव्यवहारः प्रचलति।   Ex. कृषकः पुत्र्याः विवाहार्थम् हर्म्यं धनं स्वीकृतवान्।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benমহাজনের বাড়ি
malപലിശക്കാരൻ
oriକୋଠୀ
urdکوٹھی
 noun  बृहद् गृहम्।   Ex. श्रेष्ठिनः हर्म्यस्य विनिर्मियन्ते।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmঅট্টালিকা
bdबांला न
gujહવેલી
hinहवेली
kanದೊಡ್ಡಮನೆ
kasحویلی
kokवाडो
malമണിമാളിക
marहवेली
mniꯑꯆꯧꯕ꯭ꯌꯨꯝ
panਹਵੇਲੀ
telభవనం
urdحویلی , کوٹھی , محل سرا , قصر
   See : गृहम्, भवनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP