सः नाशः यः मन्दगत्या भवति।
Ex. वृद्धावस्थायां स्मरणशक्तेः ह्रासः भवति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmহ্রাস
bdखमानाय
benহ্রাস
gujક્ષય
hinह्रास
kanಕೊಳೆತ
kasختم گَژُھن , مۄکلُن
kokर्हास
malകുറയല്
marर्हास
mniꯃꯥꯡꯊꯔꯛꯄ
oriହ୍ରାସ
telక్షీణించుట
urdتخفیف , کمی , زوال