Dictionaries | References
b

bald

   
Script: Latin

bald

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmতপা , টকলা
bdलान्था
benন্যাড়া , টাক
gujટકલો , ટકો , ગંજો , ટકોમૂંડો , ટક્કો , વિકેશ
hinगंजा , गंजू , खल्वाट , केशहीन , टकला , टक्कल , चँदला , चंदला , विकेश
kasٹِنہِ کَلہٕ , ٹَکلہٕ
kokखड्डो , टकलो
malകഷണ്ടിയുള്ള , കഷണ്ടി രോഗമുള്ള
marटकला , टक्कलमाथ्या , खल्वाट
oriନଣ୍ଡା , ଲଣ୍ଡା , ବାଳହୀନ , କେଶହୀନ|
panਗੰਜਾ , ਟੱਕਲਾ , ਕੇਸਹੀਣ
sanखल्वाट , अकच , मुण्ड , इन्द्रलुप्त
telబట్టతలగల , బండతల గల , వెంట్రుకలు లేని
urdگنجا , ٹکلا , چندلا , بغیر بال والا

bald

   Fig. कोरडा, नीरस

bald

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Bald,a.वि-अ-केश (शीf.), मुंड, खलति.
ROOTS:
विअकेशशीमुंडखलति
   2 अनावृत, नग्न, असंस्कृत.
ROOTS:
अनावृतनग्नअसंस्कृत
   3असभ्य, अशिष्ट, अलंकारहीन.
ROOTS:
असभ्यअशिष्टअलंकारहीन

bald

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   BALD , a.
(Without hair) मुण्डः -ण्डा -ण्डं, मुण्डितः -ता -तं, अकेशः -शा-शं, विकेशः -शी -शं, केशहीनः -ना -नं. —
(Without natural co- vering) अनावृतः -ता -तं, विवृतः -ता -तं, नग्नः -ग्ना -ग्नं. —
(Un- adorned, inelegant) असंस्कृतः -ता -तं, अपरिष्कृतः -ता -तं, असभ्यः-भ्या -भ्यं. —
(As style) अलङ्कारहीनः -ना -नं, अव्यञ्जनः -ना -नं.
ROOTS:
मुण्डण्डाण्डंमुण्डिततातंअकेशशाशंविकेशशीकेशहीननानंअनावृतविवृतनग्नग्नाग्नंअसंस्कृतअपरिष्कृतअसभ्यभ्याभ्यंअलङ्कारहीनअव्यञ्जन

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP