CORRECTIVE , a.
(Destroying noxious qualities) नाशकः -का -कं-घ्नः -घ्ना -घ्नं in comp., अपनुदः -दा -दं, हरः -रा -रं, अपहः -हा -हंor -हः -हा -हं in comp. —
(Counteracting) प्रतीकारकः -का -कं. —
(Amending) शोधकः -का -कं.
ROOTS:
नाशककाकंघ्नघ्नाघ्नंअपनुददादंहररारंअपहहाहंहप्रतीकारकशोधक
CORRECTIVE , s.प्रतीकारः, प्रतिकारः, प्रतिसमाधानं, अपनोदनं, अभिघातः.
ROOTS:
प्रतीकारप्रतिकारप्रतिसमाधानंअपनोदनंअभिघात