To DETACH , v. a.
(Separate) भिद् (c. 7. भिनत्ति, भेत्तुं), विभिद्,वियुज् (c. 7. -युनक्ति -योक्तुं), विछिद् (c. 7. -छिनत्ति -छेत्तुं), अवछिद्,विश्लिष् in caus. (-श्लेषयति -यितुं), खण्ड् (c. 10. खण्डयति -यितुं), पृथक्कृ. —
(Send out a party from the main army) सर्व्वसैन्यम-ध्यात् कतिपयसैन्यान् डमरकरणार्थं प्रस्था in caus. (-स्थापयति -यितुं).
ROOTS:
भिद्भिनत्तिभेत्तुंविभिद्वियुज्युनक्तियोक्तुंविछिद्छिनत्तिछेत्तुंअवछिद्विश्लिष्(श्लेषयतियितुं)खण्ड्खण्डयतियितुंपृथक्कृसर्व्वसैन्यमध्यात्कतिपयसैन्यान्डमरकरणार्थंप्रस्थास्थापयति