Dictionaries | References
d

discursive

   
Script: Devanagari

discursive

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmঅপ্রাসংগিক , অপ্রাসঙ্গিক
bdआयदायावगैयि , आयदायाव हाबि , आयदायावगैयै , आयदायाव हाबै
benঅপ্রাসঙ্গিক , প্রক্ষিপ্ত
hinअप्रासांगिक , अप्रासाङ्गिक , अप्रासंगिक , अप्रासंङ्गिक
kasغٲر موضوٗن , غٲر مُتٲبِق , غٲر مُتعلِق , مَضموٗنَس بَر خٕلاف
kokअसंबंद्द , अप्रासंगीक
malസാന്ദര്‍ഭികമല്ലാത്ത , അനഭീഷ്ട്ടമായ , അരുചികരമായ , നന്നായിട്ട് തോന്നാത്ത
marअप्रासंगिक , प्रसंगानुचित
nepअप्रासङ्गिक , अप्रासाङ्गिक
oriଅପ୍ରାସଙ୍ଗିକ
panਅਪ੍ਰਸੰਗਿਕ , ਅਪ੍ਰਾਸੰਗਿਕ
telఅనవసరమైన , అప్రసంగమైన , పనికిరాని , ఉపయోగంలేని , నిరుపయోగమైన
urdبےمحل , بےسیاق

discursive

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Discursive,a.नानाविषय, अनेकप्रसंग; अस्थिर, चंचल, अनवस्थित.
ROOTS:
नानाविषयअनेकप्रसंगअस्थिरचंचलअनवस्थित
   2तार्किक (कीf.), ऊहिन्.
ROOTS:
तार्किककीऊहिन्

discursive

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DISCURSIVE , a.
(Wandering from one topic to another) बहुविषयः-या -यं, नानावस्तुविषयकः -का -कं, अनेकार्थः -र्था -र्थं, बह्वर्थः -र्था -र्थं,नानाप्रसङ्गः -ङ्गा -ङ्गं, इतस्ततो भ्रमणशीलः -ला -लं, अस्थिरः -रा -रं,चञ्चलः -ला -लं. —
(Argumentative) तार्किकः -की -कं, विचारी-रिणी -रि (न्).
ROOTS:
बहुविषययायंनानावस्तुविषयककाकंअनेकार्थर्थार्थंबह्वर्थनानाप्रसङ्गङ्गाङ्गंइतस्ततोभ्रमणशीललालंअस्थिररारंचञ्चलतार्किककीविचारीरिणीरि(न्)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP