Dictionaries | References
d

dupe

   
Script: Latin

dupe

   ठकवणे
   बनवणे

dupe

भौतिकशास्त्र  | English  Marathi |   | 
   (चवि.) चित्रप्रतिलिपि

dupe

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Dupe,v. t.वंच् 10; प्रतॄ c.; See
ROOTS:
वंच्प्रतॄ
   Cheat. -s.सुखप्रतार्यः, सुखेन वंचनीयः.
ROOTS:
सुखप्रतार्यसुखेनवंचनीय

dupe

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DUPE , s.सुखवञ्चनीयः, सुप्रतारणीयः, वञ्चितः, दम्भास्पदं, कपटास्पदं.
ROOTS:
सुखवञ्चनीयसुप्रतारणीयवञ्चितदम्भास्पदंकपटास्पदं
   
To DUPE , v. a.वञ्च् in caus. (वञ्चयति -ते -यितुं) परिवञ्च्, प्रलभ् (c. 1. -लभते -लब्धुं), विप्रलभ्; छल् (c. 10. छलयति -यितुं), प्रतॄ in caus. (तारयति -यितुं), दम्भ् (c. 5. दभ्नोति, दम्भितुं).
ROOTS:
वञ्च्(वञ्चयतितेयितुं)परिवञ्च्प्रलभ्लभतेलब्धुंविप्रलभ्छल्छलयतियितुंप्रतॄ(तारयतिदम्भ्दभ्नोतिदम्भितुं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP