FREIGHT , s.
(Cargo of a ship) नौकाभारः, नौभारः, नौकास्थद्रव्याणि,पोतस्थं भाण्डं, नाविकं, पौतिकं. —
(Fare) आतरः, तरपण्यं, तारिकं,तार्य्यं, अनुतरं.
ROOTS:
नौकाभारनौभारनौकास्थद्रव्याणिपोतस्थंभाण्डंनाविकंपौतिकंआतरतरपण्यंतारिकंतार्य्यंअनुतरं
To FREIGHT , v. a.नौकायां द्रव्याणि निविश् in caus. (-वेशयति -यितुं)or आरुह् in caus. (-रोपयति -यितुं) or द्रव्यैः पॄ (c. 10. पूरयति -यितुं).
ROOTS:
नौकायांद्रव्याणिनिविश्(वेशयतियितुं)आरुह्(रोपयतिद्रव्यैपॄपूरयतियितुं