Dictionaries | References g glitter Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 glitter English WN - IndoWordNet | English Any | | noun Wordnet:hinचमकीलापन , जगमगाहट , जगजगाहट , चमक दमक , चमकदमक , प्रदीप्तता , दीप्तता kokचकचकीतपण Rate this meaning Thank you! 👍 glitter Student’s English-Sanskrit Dictionary | English Sanskrit | | Glitter,v. i.द्युत्-प्रकाश् 1 A; भास् 1 A, भा 2 P; स्फुर् 6 P; See ROOTS:द्युत्प्रकाश्भास्भास्फुर् Shine.-s.दीप्ति- -द्युति-रुचि-कांति-f.,प्रभा, तेजस्n.;ज्योतिस् n.,वर्चस्n.,आभा. ROOTS:दीप्तिद्युतिरुचिकांतिप्रभातेजस्ज्योतिस्वर्चस्आभा -ing,a.प्रभावत्, उज्ज्वल, भासमान, विद्योतिन्, भासुर. ROOTS:प्रभावत्उज्ज्वलभासमानविद्योतिन्भासुर Rate this meaning Thank you! 👍 glitter A Dictionary: English and Sanskrit | English Sanskrit | | To GLITTER , v. n.द्युत् (c. 1. द्योतते -तितुं), प्रकाश् (c. 1. काशते -शितुं), स्फुर् (c. 6. स्फुरति -रितुं), दीप् (c. 4. दीप्यते, दीपितुं), राज् (c. 1. राजति -ते -जितुं), भा (c. 2. भाति -तुं), भ्राज् (c. 1. भ्राजति -जितुं), विभ्राज्, भास् (c. 1. भासते -सितुं), आभास्, प्रभास्, अवभास्, चकास् (c. 2. चकास्ति, चकासितुं), रुच् (c. 1. रोचते -चितुं), वर्चस् (nom. वर्चायते). ROOTS:द्युत्द्योततेतितुंप्रकाश्काशतेशितुंस्फुर्स्फुरतिरितुंदीप्दीप्यतेदीपितुंराज्राजतितेजितुंभाभातितुंभ्राज्भ्राजतिविभ्राज्भास्भासतेसितुंआभास्प्रभास्अवभास्चकास्चकास्तिचकासितुंरुच्रोचतेचितुंवर्चस्वर्चायते GLITTER , s.द्युतिःf., दीप्तिःf., प्रभा, तेजस्n., ज्योतिस्n., कान्तिःf., रुचिःf., द्युतिमत्त्वं, दीप्तिमत्त्वं, आभा, वर्चस्n., छविःf., छाया, उज्ज्वलता. ROOTS:द्युतिदीप्तिप्रभातेजस्ज्योतिस्कान्तिरुचिद्युतिमत्त्वंदीप्तिमत्त्वंआभावर्चस्छविछायाउज्ज्वलता Related Words glitter लकलकी जिल्हई झिगझिगणें झकझकणें झळझळणें रत्नच्छाया औज्वल्य अवत्विष् लखाखी लुकलकी चकमकणें झळमळणें तकतकणें लकलकणें संस्फुर् समभिरञ्ज् लखाकी प्रोज्ज्वल् तकतकी लुकलुकणें कांस् नवरकळा सम्प्रकाश् झळकणें प्रोल्लस् झकमग लिकलिकी भ्रा परिस्फुर् स्फुर्ज्ज हमीधुमीचा अभिभा झगमग विस्फुर् संरुच् झिगझिगी चाकचक्य तकतक तकतकां भ्रेज् भ्लाश् पाजस् प्रभास् स्फुर्ज् झमकणें भ्राज् विलसणें समुल्लस् जिल्ह झकझक झकझकी चमकविणें चमकाविणें टकटक लस् भ्राश् भ्रास् प्रस्फुर् sparkle विलस् झळक झळझळ झळझळी लकलक चकचकणें झळाळ त्विष् उन्मिष् उजरी झळाळी चमकणें स्फुर् उल्लस् तरलता चमक राज् विराज् विभा द्युत् मात भास् હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP