To GULP , v. a.जलं बहुशो गॄ (c. 6. गिरति, गरितुं -रीतुं) or निगॄ or अवगॄ or ग्रस् (c. 1. ग्रसते -सितुं). —
(Disgorge) उद्गॄ, उत्क्षिप् (c. 6. -क्षिपति -क्षेप्तुं).
ROOTS:
जलंबहुशोगॄगिरतिगरितुंरीतुंनिगॄअवगॄग्रस्ग्रसतेसितुंउद्गॄउत्क्षिप्क्षिपतिक्षेप्तुं
GULP , s.गरणं, गरा, गीर्णिःf., गिरिःf., निगारः, निगरणं, ग्रसनं, ग्रासः,एकवारे निगीर्णं यत्किञ्चित्. —
(Disgorging) उद्गारः -रणं. उद्गिरणं,उद्वमः -मनं.
ROOTS:
गरणंगरागीर्णिगिरिनिगारनिगरणंग्रसनंग्रासएकवारेनिगीर्णंयत्किञ्चित्उद्गाररणं.उद्गिरणंउद्वममनं