Dictionaries | References
h

hideous

   
Script: Latin

hideous

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmভীষণ , ভয়ঙ্কৰ , ঘোৰ , দাৰুণ
bdगिथाव , गिख्रंथाव
benদারুণ , ভীষণ , ভয়ংকর , ঘোর , প্রবল , তীব্র , অতিশয়
gujદારુણ , ભયંકર , ભયાનક , વિકરાળ , ઘોર
hinदारुण , भीषण , भयंकर , भयङ्कर , घोर
kasخوفناک , دَہشَتناک
kokखर , कडक
malദാരുണമായ
marदारुण , घोर , भयंकर , दुःसह
oriଦାରୁଣ , ଭୀଷଣ , ଭୟଙ୍କର , ଘୋର
panਦਰਦਨਾਕ , ਭਿਅੰਕਰ , ਖੋਫਨਾਕ , ਦਰਦ ਭਰਿਆ
sanदारुण , भयङ्कर , घोर , भीषण
telభయంకరమైన , ఘోరమైన , గోరమైన , భీషణమైన , రౌద్రమైన , భీకరమైన , ఉగ్రమైన , ప్రచండమైన
urdشدید

hideous

   हिडीस

hideous

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Hideous,a.बीभत्स, विकृत, घोर, भीषण, कराल, उग्रदर्शन, कराल-मुख-वदन, कदा- -कार, भीम-घोर-दर्शन-आकृति, उग्र-घोर-रूप, दुर्दर्शन; ‘Oh! this is indeed a h. spec- -tacle’ हंत बीभत्समेवाग्रतो वर्तते (Mal. 5).
ROOTS:
बीभत्सविकृतघोरभीषणकरालउग्रदर्शनकरालमुखवदनकदाकारभीमघोरदर्शनआकृतिउग्रघोररूपदुर्दर्शनहंतबीभत्समेवाग्रतोवर्तते
   -ly,adv.उग्रं, घोररूपेण, बीभत्सं.
ROOTS:
उग्रंघोररूपेणबीभत्सं
   -ness, s.घोरता, करालता, उग्रता.
ROOTS:
घोरताकरालताउग्रता

hideous

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   HIDEOUS , a.करालवदनः -ना -नं, करालमुखः -खी -खं, करालाननः -ना-नं, करालः -ला -लं, उग्रदर्शनः -ना -नं, उग्रम्पश्यः -श्या -श्यं, भीम-दर्शनः -ना -नं, घोरदर्शनः -ना -नं, घोराकृतिः -तिः -ति, घोररूपः -पी-पं, रौद्रदर्शनः -ना -नं, कुत्सितः -ता -तं, दुर्दर्शनः -ना -नं, कुरूपः -पी-पं, कदाकारः -रा -रं.
ROOTS:
करालवदननानंकरालमुखखीखंकरालाननकराललालंउग्रदर्शनउग्रम्पश्यश्याश्यंभीमदर्शनघोरदर्शनघोराकृतितितिघोररूपपीपंरौद्रदर्शनकुत्सिततातंदुर्दर्शनकुरूपकदाकाररारं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP