Dictionaries | References
h

hive

   
Script: Latin

hive

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
hinमध्वाधार , वृक्षादन , करंद
kokपोळेंम , मालें

hive

  न. मधुमक्षिकालय
  स्त्री. गजबजलेली जागा

hive

कृषिशास्त्र | English  Marathi |   | 
  न. पोळे
  न. मधुमक्षिकालय

hive

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Hive,s.मधुकोषः, करंडः, छत्रकः, चषालः. -v. t.मधुकोषे निधा 3 U or निविश् c.
ROOTS:
मधुकोषकरंडछत्रकचषालमधुकोषेनिधानिविश्

hive

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   HIVE , s.मधुकाषः, करण्डः, छत्रकः, चषालः, मधुमक्षिकाधारः, नधुकरवासः,मधुकरालयः, मधुकरपोषणस्थान.
ROOTS:
मधुकाषकरण्डछत्रकचषालमधुमक्षिकाधारनधुकरवासमधुकरालयमधुकरपोषणस्थान
   
To HIVE , v. a.मधुकोषे निविश् (c. 10. -वेशयति -यितुं), करण्ड (nom. करण्डयति -यितुं).
ROOTS:
मधुकोषेनिविश्वेशयतियितुंकरण्डकरण्डयति
   
To HIVE , v. n.मधुकोषं निविश् (c. 6. -विशति, वेष्टुं), सङ्घशः करण्डं निविश्.
ROOTS:
मधुकोषंनिविश्विशतिवेष्टुंसङ्घशकरण्डं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP