Implant,v. t.नि-धा 3 U, विलिख् 6 P, निरुह् c., प्रति-नि-ष्ठा c. (ष्ठापयति), प्रति- -वप् 1 P, निखन् 1 P, ‘as if i. ed in the heart’ प्रत्युप्तेव...अंतर्निखातेवच (Mal. 5;) ‘so many are the thorns of anxiety i. ed in the heart’ तावंतोपि विलिख्यंते हृदये शोकशंकवः (H. 4).
ROOTS:
निधाविलिख्निरुह्प्रतिनिष्ठा(ष्ठापयति)प्रतिवप्निखन्प्रत्युप्तेव...अंतर्निखातेवचतावंतोपिविलिख्यंतेहृदयेशोकशंकव