INDISCRIMINATE , a.अविविक्तः -क्ता -क्तं, निर्विशेषः -षा -षं, अविशेषः -षा-षं -षकः -का -कं, अविशेषणः -णा -णं, अविशेषणीयः -या -यं, विशेष-हीनः -ना -नं, अपरिच्छिन्नः -न्ना -न्नं, अपरिच्छेदितः -ता -तं, अपृथक्कृतः-ता -तं, अकृतलक्षणः -णा -णं, अलक्षितः -ता -तं, अभेदः -दा -दं, अपरि-च्छेदकः -का -कं, अव्यवस्थितः -ता -तं. —
(Confused) सङ्कुलः -ला -लं,सङ्कीर्णः -र्णा -र्णं, अस्तव्यस्तः -स्ता -स्तं.
ROOTS:
अविविक्तक्ताक्तंनिर्विशेषषाषंअविशेषषककाकंअविशेषणणाणंअविशेषणीययायंविशेषहीननानंअपरिच्छिन्नन्नान्नंअपरिच्छेदिततातंअपृथक्कृतअकृतलक्षणअलक्षितअभेददादंअपरिच्छेदकअव्यवस्थितसङ्कुललालंसङ्कीर्णर्णार्णंअस्तव्यस्तस्तास्तं