|
MAGNITUDE , s.
(Size, extent) परिमाणं, परिमितिःf., प्रमाणं, मानं,आकारपरिमाणं, आकृतिपरिमाणं, रूपपरिमाणं, आकारमानं, महत्त्वपरि-माणं, मात्रं; ‘of the magnitude of an egg,’ अण्डपरिमाणः -णा-णं; ‘of the same magnitude,’ सममात्रः -त्री -त्रं, समपरिमाणः-णा -णं. —
(Bulk) भारमानं, भारपरिमाणं. —
(Greatness) महत्त्वं,वृहत्त्वं, स्थूलता, स्थौल्यं, विपुलता, वैपुल्यं, विशालता, पृथुता -त्वं, प्रथि-माm.(न्), महिमाm.(न्), उरुता -त्वं, विकटता, वैकट्यं, विस्तीर्णता.
ROOTS: परिमाणंपरिमितिप्रमाणंमानंआकारपरिमाणंआकृतिपरिमाणंरूपपरिमाणंआकारमानंमहत्त्वपरिमाणंमात्रंअण्डपरिमाणणाणंसममात्रत्रीत्रंसमपरिमाणणंभारमानंभारपरिमाणंमहत्त्वंवृहत्त्वंस्थूलतास्थौल्यंविपुलतावैपुल्यंविशालतापृथुतात्वंप्रथिमा(न्)महिमाउरुताविकटतावैकट्यंविस्तीर्णता
|