PETTICOAT , s.शाटकः, शाटी, स्त्रीशाटकः, चण्डातकः -कं, अर्द्धोरुकं,चोटी, नीवी, चलनकं, कौशेयं, पटवासः, पटमयं, स्त्रीकटिवस्त्रं, स्त्रीज-नभृतम् अधोवसनं or अधोवस्त्रं or अधोंशुकं or अन्तर्वासस्n. or अन्तरीयं or उपसंव्यानं or परिधानं;
‘under petticoat govern- ment,’ स्त्रीवशवर्त्तीm.(न्), स्त्रीजितः.
ROOTS:
शाटकशाटीस्त्रीशाटकचण्डातककंअर्द्धोरुकंचोटीनीवीचलनकंकौशेयंपटवासपटमयंस्त्रीकटिवस्त्रंस्त्रीजनभृतम्अधोवसनंअधोवस्त्रंअधोंशुकंअन्तर्वासस्अन्तरीयंउपसंव्यानंपरिधानंस्त्रीवशवर्त्ती(न्)स्त्रीजित