Dictionaries | References
s

scream

   
Script: Latin

scream

English WN - IndoWordNet | English  Any |   | 
 verb  
Wordnet:
asmচিঞৰা , চিয়ঁৰা , চিঞৰি থকা
bdहोख्राव , होसिख्राव , होस्रिखाव , गाबख्राव , होज्रिख्राव , होज्रिखाव , हज्रिखाव , हज्रिख्राव , हसिख्राव , हस्रिख्राव , गाबख्राव , गाबज्रिखाव , गाबज्रिख्राव
hinचिल्लाना , चिंघाड़ना , बँकारना , भौंकना
kasکرٛٮ۪کھ دِنۍ , چیٖکھ دِنۍ , وولُن
kokआड्डप , केंकाटप , बोबप , हुयेली मारप , बोबो मारप , बोब मारप
malഅലറുക , അകിറുക , ഒച്ചയിടുക , അമറുക , ആറ്‍ക്കുക , ഇറമ്പുക
marओरडणे
nepचिच्च्याउनु , कराउनु
oriଚିଲ୍ଲାଇବା , ରଡି କରିବା , ଚିତ୍କାର କରିବା , ଗର୍ଜନ କରିବା
panਚੀਕਣਾ , ਚੀਲਾਉਣਾ
sanआक्रुश्
telగట్టిగా అరచు , కేకపెట్టు , పెద్దదిగా అరచు , అరుపు , కూతవేయు
urdچلانا , بھونکنا , چنگھاڑنا

scream

   किंकाळी फोडणे, किंचाळणे, मोठ्याने ओरडणे
   खदखदा हसणे
   कर्कश ओरडणे

scream

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Scream,v. i.आ-उत्-वि-क्रुश् 1 P, उच्चैः नद् 1 P or वि-, रु 2 P, वाश् 4 A (of birds): रवं मुच् 6 P, उच्चैः आक्रंद् 1 P, चीत्कारशब्दं कृ 8 U; ‘s. with pain’ आर्तवत् रु; आर्तनादं मुच्. -s.
ROOTS:
आउत्विक्रुश्उच्चैनद्विरुवाश्रवंमुच्उच्चैआक्रंद्चीत्कारशब्दंकृआर्तवत्रुआर्तनादंमुच्
   -ing,s.आक्रंदनं, उत्क्रोशः, चीत्कारः, उच्चनादः-रवः, कोलाह- -लः, विक्रुष्टं; ‘s. of pain’ आर्तरवः-नादः.
ROOTS:
आक्रंदनंउत्क्रोशचीत्कारउच्चनादरवकोलाहविक्रुष्टंआर्तरवनाद

scream

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To SCREAM , v. n.विक्रुश् (c. 1. -क्रोशति -क्रोष्टुं), क्रुश्, रु (c. 2. रौति,रवितुं), विरु, नद् (c. 1. नदति -दितुं), रस् (c. 1. रसति -सितुं), वाश् (c. 1. वाशते -शितुं), उच्चैः or उच्चैःस्वरेण क्रुश्, चीत्कारं कृ, चित्कारंकृ, चीत् शब्दं कृ, चीत्कृ, उच्चनादं कृ, महानादं कृ, उच्चस्वरं कृ, नादंकृ;
‘with pain,’ आर्त्तनादं कृ, आर्त्तस्वरं कृ.
ROOTS:
विक्रुश्क्रोशतिक्रोष्टुंक्रुश्रुरौतिरवितुंविरुनद्नदतिदितुंरस्रसतिसितुंवाश्वाशतेशितुंउच्चैउच्चैस्वरेणचीत्कारंकृचित्कारंचीत्शब्दंचीत्कृउच्चनादंमहानादंउच्चस्वरंनादंकृआर्त्तनादंआर्त्तस्वरं
   SCREAM , SCREAMING, s.विक्रुष्टं, विक्रोशनं, चीत्कारः, चित्कारः, नादः,उच्चनादः, महानादः, रावः, रुतं, क्रुष्टं, उत्क्रोशः, उत्क्रुष्टं, रासः, स्वरः,उच्चस्वरः, कोलाहलः, चटुः -टु>m. n.;
‘of pain,’ आर्त्तनादः, आर्त्त-स्वरः, आर्त्तरावः.
ROOTS:
विक्रुष्टंविक्रोशनंचीत्कारचित्कारनादउच्चनादमहानादरावरुतंक्रुष्टंउत्क्रोशउत्क्रुष्टंरासस्वरउच्चस्वरकोलाहलचटुटुआर्त्तनादआर्त्तआर्त्तराव

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP