Dictionaries | References
s

strenuous

   
Script: Latin

strenuous

   दगदगीचा

strenuous

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Strenuous,a.सोत्साह, सोद्यम, सोद्योग, महोद्यम; अविरत, अविश्रांत, अभिनिविष्ट, संतत.
ROOTS:
सोत्साहसोद्यमसोद्योगमहोद्यमअविरतअविश्रांतअभिनिविष्टसंतत
   -ly,adv.सोत्साहं, प्रयत्नैः, अविरतं.
ROOTS:
सोत्साहंप्रयत्नैअविरतं
   -ness,s.उत्साहः, उद्योगः, उद्यमः, उद्यम- -सातत्यं;See
ROOTS:
उत्साहउद्योगउद्यमउद्यमसातत्यं
   Energy, Industry.

strenuous

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   STRENUOUS , a.उद्योगी -गिनी -गि (न्), महोत्साहः -हा -हं, महोद्यमः -मा-मं, महाप्रयत्नः -त्ना -त्नं, सोत्साहः &c., सोद्योगः &c. See ENERGETIC.
ROOTS:
उद्योगीगिनीगि(न्)महोत्साहहाहंमहोद्यममामंमहाप्रयत्नत्नात्नंसोत्साहसोद्योग

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP