Dictionaries | References
s

stroll

   
Script: Devanagari

stroll

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
asmবিহাৰ কৰা
benস্বচ্ছন্দ গতিতে চলা
hinविहरण , विहरना , मंथर टहलाव
kokपासय , फेरो , वोल्त
oriବିଚରଣ , ଧୀର ଗତିରେ ବୁଲିବା|
panਟਹਿਲਣ ਦਾ ਭਾਵ
sanविहरणम्
urdچہل قدمی , ٹہلائی

stroll

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Stroll,v. i. (आलस्येन) विचर् 1 P, परि- -क्रम् 1 U, 4 P, विहृ 1 P, परिभ्रम् 1, 4 P. -s.परिक्रमः-मणं, विहारः, परि-, भ्रमणं, यथे- -ष्टचारः.
ROOTS:
आलस्येनविचर्परिक्रम्विहृपरिभ्रम्परिक्रममणंविहारपरिभ्रमणंयथेष्टचार
   -er,s.पथिकः, यथेष्टविहारिन्m.
ROOTS:
पथिकयथेष्टविहारिन्

stroll

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To STROLL , v. n.आलस्येन विहृ or परिभ्रम् or परिक्रम्. See To RAMBLE.
ROOTS:
आलस्येनविहृपरिभ्रम्परिक्रम्
   STROLL , STROLLING, s.आलस्येन परिक्रमणं or विहारः or इतस्ततः परि-क्रमः, यथेष्टषरिक्रमः, यथेष्टविहरणं, यथेष्टचारीSee RAMBLE, RAMBLING.
ROOTS:
आलस्येनपरिक्रमणंविहारइतस्ततपरिक्रमयथेष्टषरिक्रमयथेष्टविहरणंयथेष्टचारी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP