बुद्धिस्थत्वोपलक्षिततत्तद्धर्मावच्छिन्नं स्वस्ववृत्तिविशेषधर्मपुरस्कारेण तत्तद्वस्तुवाचकम्।
Ex. भवान् अमुकस्य पुरुषस्य वचनं कथं स्वीकरोति।
MODIFIES NOUN:
क्रिया अस्तित्वम् दशा
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
asmঅমুক
bdआमोखा फोरला
benযে সে
gujફલાણું
kanಯಾವುದೋ
kasفلٲنۍ
kokआगंतूक
marअमका
nepफलानो
oriଯେକୌଣସି
panਫਲਾਣਾ
telఫలించిన
urdفلاں , فلانا