शरीरस्थायाः कस्याः अपि नाडिकायाः आकुञ्चनजन्यः अङ्गानां स्तम्भीकरणात्मकः व्यापारः।
Ex. मम ग्रीवा आकुञ्चत्।
ONTOLOGY:
होना क्रिया (Verb of Occur) ➜ क्रिया (Verb)
SYNONYM:
आञ्च् अञ्च् धूर्व्
Wordnet:
asmটানি ধৰা
bdगोरा जा
kanಸೆಟೆದುಕೊಳ್ಳುವುದು
kasزور واتُن
kokकणप
malകോച്ചിവലിക്കുക
mniꯆꯞ꯭ꯇꯤꯡꯕ
oriରକା ଧରିବା
tamஅசைவின்றியிரு
telఎండిపోవు