Dictionaries | References s shrink Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 shrink English WN - IndoWordNet | English Any | | noun Wordnet:hinमनोरोग चिकित्सक , मनोरोग चिकित्सक , मनोरोगचिकित्सक , मनश्चिकित्सक , मनोचिकित्सक sanमनोरोगतज्ञः verb Wordnet:asmসংকুচিত কৰা , কোঁচ খুওৱা , সংকোচন ঘটোৱা , কোঁচোৱা , সংকুচিত হোৱা bdथनथ्र , खसाइ , थरम , थन्थ्र , थन्थ्र लां , थन्थ्र , थथ्रा खथ्रि जा , थरम benকুঁচকে যাওয়া , কুঞ্চিত হওয়া , সংকুচিত হওয়া gujસંકુચિત કરવું , બિડવવું hinसंकुचित करना , सिकोड़ना , सिकुड़ना , चढ़ना kasژَمٹُھن , خۄشِک گژُھن , ژھۄٹُن , ژَمُن , تنگ گَژُھن , ژَمُن , تَنٛگ گَژُھن , ژھۄٹُن kokआंवळप , गोठप , आंवळप , आटप , आखडप , आंवळप malചുരുക്കുക , സങ്കോചിപ്പിക്കുക marआटणे , अकसणे , अखूडणे , तोकडे होणे nepखुम्चिनु oriସଂକୁଚିତ କରିବା| , କୁଞ୍ଚିତ ହେବା , ଛୋଟ ହେବା , ସାଙ୍କୁଡିବା , ସାଙ୍କୁଚିବା , ଜାକିହେବା , ସଙ୍କୁଚିତ ହେବା panਸੁੰਗੜਨਾ , ਇਕੱਠਾ ਹੋਣਾ , ਸੁੰਗੜਨਾ , ਇੱਕਠੀ ਹੋਣਾ , ਸੁੰਗੜਨਾ sanपरिशुष् , प्रतिसंवेष्ट् , प्रविश् , संकुच् , सङ्कुच् , आकुंच् , आङ्कुच् , संहृ , समाकृष् , संक्षिप् , सङ्क्षिप् , संपीड् , सम्पीड् , तञ्च् , त्वञ्च् telముడుచుకొను , ముడుతలుపడు , మడతలుపడు , ముడుచుకొనుట urdسکوڑنا , سلوٹ ڈالنا , سکڑنا , بھچنا , تنگ ہونا Rate this meaning Thank you! 👍 shrink व्यवसाय व्यवस्थापन | English Marathi | | आटणे, आखुडणे कचरणे, कच खाणे, माघार घेणे Rate this meaning Thank you! 👍 shrink भौतिकशास्त्र | English Marathi | | संकोचन Rate this meaning Thank you! 👍 shrink लोकप्रशासन | English Marathi | | संकोच होणे Rate this meaning Thank you! 👍 shrink अर्थशास्त्र | English Marathi | | संकोच होणे आटणे आक्रसणे Rate this meaning Thank you! 👍 shrink मानसशास्त्र | English Marathi | | आक्रसणे Rate this meaning Thank you! 👍 shrink भूगोल | English Marathi | | आकुंचित होणे आटणे, आखुडणे Rate this meaning Thank you! 👍 shrink Student’s English-Sanskrit Dictionary | English Sanskrit | | Shrink,v. i.संकुच्-आकुंच्-संहृ-संक्षिप्- pass., संकोचं इ-या 2 P, निमील् 1 P (lotus). ROOTS:संकुच्आकुंच्संहृसंक्षिप्संकोचंइयानिमील् 2 (withdraw) सकंपं-सभयं- -परावृत् 1 A, वित्रस् 1, 4 P, उद्विज् 6 A, भयेन-सहसा अपसृ 1 P or अपक्रम् 1 U, 4 P; (into) गात्रसंकोचेन प्रविश् 6 P. -v. t.संकुच् 1 P, आकुंच् c., संहृ 1 P. ROOTS:सकंपंसभयंपरावृत्वित्रस्उद्विज्भयेनसहसाअपसृअपक्रम्गात्रसंकोचेनप्रविश्संकुच्आकुंच्संहृ -ing,s.संकोचः, आकुंचनं. ROOTS:संकोचआकुंचनं Rate this meaning Thank you! 👍 shrink A Dictionary: English and Sanskrit | English Sanskrit | | To SHRINK , v. n.संकुच् in pass. (-कुच्यते), सङ्कोचम् इ (c. 2. एति -तुं), सङ्कोचं या, कुञ्चनम् इ, कुञ्च् in pass. (कुच्यते), आकुञ्च्, संक्षिप् in pass. (-क्षिप्यते), संहृ in pass. (-ह्नियते), सद् (c. 1. सीदति, सत्तुं); ‘as in fear, terror, &c.,’ विकम्प् (c. 1. -कम्पते -म्पितुं), वित्रस् (c. 4. -त्रस्यति -सितुं), उद्विज्; ‘with shame,’ लज्ज् (c. 1. लज्जते-ज्जितुं), विलज्ज्. ROOTS:संकुच्(कुच्यते)सङ्कोचम्इएतितुंसङ्कोचंयाकुञ्चनम्कुञ्च्(कुच्यते)आकुञ्च्संक्षिप्(क्षिप्यते)संहृ(ह्नियते)सद्सीदतिसत्तुंविकम्प्कम्पतेम्पितुंवित्रस्त्रस्यतिसितुंउद्विज्लज्ज्लज्जतेज्जितुंविलज्ज् To SHRINK , v. a. (Cause to contract) संकुच् (c. 1. -कोचति -चितुं), कुञ्च् (c. 1. -कुञ्चति -ञ्चितुं, c. 10. -कुञ्चयति -यितुं), सङ्गोचं गम् in caus. सङ्कोचं कृ. ROOTS:संकुच्कोचतिचितुंकुञ्च्कुञ्चतिञ्चितुंकुञ्चयतियितुंसङ्गोचंगम्सङ्कोचंकृ Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP