Dictionaries | References उ उच्छ्वासः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 उच्छ्वासः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun नासिकायाः मुखात् वा वायोः त्यागः। Ex. उच्छ्वासं कर्तुं श्यामः काठिन्यम् अनुभवति। HOLO MEMBER COLLECTION:श्वसनक्रिया ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:रेचकः शुष्मः रेचनम् विनिश्वसितः उच्छ्वसितःWordnet:asmনিশ্বাস bdहांहगारनाय benনিশ্বাস gujઉચ્છવાસ hinनिश्वास kanಉಚ್ಛ್ವಾಸ kasشاہ ترٛاوُن kokस्वास malനിശ്വാസം marनिःश्वास mniꯅꯤꯡꯁꯥ꯭ꯍꯣꯟꯗꯣꯡꯄ nepनिश्वास panਸਾਹ ਕਿਰਿਆ tamவெளிமூச்சு telనిశ్వాసము urdسانس see : निश्वासः, अध्यायः, अध्यायः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP