निश्चयप्रतिज्ञानियमविध्यादीनां विरुद्धम् आचरणम्।
Ex. यः नियमानाम् उल्लङ्घनं करोति सः दण्डितः भविष्यति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯉꯥꯛꯇꯕ
urdخلاف ورزی , قانون شکنی , قانون توڑنا